mahad bhūtam

Change script:

sarve devāḥ kim icchanti?

bahavo narā na jānanti. bahavo narāḥ paśyanti mahā­yajñaṃ daśarathasya.

sarve narāḥ:

kiṃ sarve devāḥ prītā bhaviṣyanti? kiṃ sarve devā mahā­yajñena bhaviṣyanti prītāḥ?

kiṃ rājñaḥ putro bhaviṣyati? kiṃ rājñaḥ putro yajñena bhaviṣyati?

sarve narāḥ:

āḥ! paśyata, paśyata! ko yajñam āgataḥ?

ko yajñam āgacchati? mahad bhūtaṃ yajñam āgacchati.

sarve paśyanti mahad bhūtam. daśarathe yajamāne, sarve paśyanti mahad bhūtam.

daśarathe yajamāne, sarve prītā bhavanti. sarve rājāno brāhmaṇā mantriṇaś ca prītā bhavanti.

daśarathaś ca prīto bhavati. daśaratho yajamānaḥ prīto bhavati.

kasmāt? kasmāt sarve prītā bhavanti? mahad bhūtaṃ divyaṃ bhūtam.

sarve narāḥ:

sarve devāḥ prītāḥ. sarve devā mahā­yajñena prītāḥ.

sarve devā daśarathāya putraṃ dātum icchanti. daśarathasya putro bhaviṣyati.

mahad bhūtaṃ rājānaṃ paśyati.

mahad bhūtam:

rājan, ahaṃ divyaṃ bhūtam. ahaṃ tvāṃ draṣṭum āgataḥ.

daśarathaḥ sukhitaḥ. sukhito rājā mahad divyaṃ bhūtaṃ paśyati.

daśarathaḥ:

tvaṃ kim icchasi? tvaṃ kasmān māṃ draṣṭum āgataḥ?

mahad bhūtam:

sarve devās tava yajñaṃ dṛṣṭavantaḥ. sarve devāḥ prītāḥ. sarve devās tava yajñena prītāḥ.

tvam asmākaṃ priyo naraḥ.

rājan, tvam asmākaṃ priyaḥ. tava putro bhaviṣyati. tava bahavo balavantaḥ putrā bhaviṣyanti.

daśarathaḥ sukhito bhavati. daśarathaḥ sarve ca rājānaḥ sukhitā bhavanti.