pāyasam

Change script:

bhūtasya kim? mahato bhūtasya kim?

mahato bhūtasya pāyasam. mahato bhūtasya divyaṃ pāyasam.

mahad bhūtaṃ divyaṃ pāyasaṃ daśarathāya darśayati.

sarve paśyanti divyaṃ pāyasam. sarve paśyanti mahato bhūtasya divyaṃ pāyasam.

mahad bhūtam:

rājan! paśya pāyasam. paśya divyaṃ pāyasam.

ahaṃ divyaṃ pāyasaṃ tubhyaṃ dadāmi. tvayā pāyasaṃ dātavyam.

daśarathaḥ:

mayā pāyasaṃ kasmai dātavyam? ahaṃ na jānāmi.

mahad bhūtam:

rājan, tava bahvyaḥ patnyaḥ. tava bahvyaḥ priyāḥ patnyaḥ.

dehi pāyasaṃ sarvebhyas tava patnībhyaḥ.

tava bahavaḥ putrā bhaviṣyanti. tava bahavo balavantaḥ putrā bhaviṣyanti.

sukhī bhava, rājan.

mahad bhūtaṃ daśarathāya pāyasaṃ dadāti.

bhūtena daśarathāya pāyasaṃ dattam. kasya pāyasam? bhūtasya na pāyasam. daśarathasya pāyasam.

daśaratho divyaṃ pāyasaṃ paśyati. daśarathaḥ prīto bhavati. daśaratho divyaṃ pāyasaṃ paśyan prīto bhavati.

mahad bhūtam:

tvaṃ yajñam iṣṭavān. tvaṃ mahā­yajñam iṣṭavān putrāya.

sarve devās tava yajñena prītāḥ.

ahaṃ tubhyaṃ divyaṃ pāyasaṃ dattavān. ahaṃ gacchāmi. ahaṃ gacchāmi sarvān devān.

tvaṃ sukhī bhaviṣyasi, rājan. tvaṃ pāyasena sukhī bhaviṣyasi.

tvam asmākaṃ priyaḥ. tava bahavaḥ putrā bhaviṣyanti.

sukhī bhava.

mahad bhūtaṃ sarvān devān gacchati. daśaratho mahad bhūtaṃ na paśyati.

sarve brāhmaṇā mantriṇo rājānaś ca na paśyanti divyaṃ mahad bhūtam.