yajñaḥ

Change script:

vasiṣṭho rājānaṃ gacchati.

vasiṣṭhaḥ kaḥ? vasiṣṭho mahān brāhmaṇaḥ.

vasiṣṭho 'yodhyāyāṃ vasati. vasiṣṭho 'yodhyā­vāsī brāhmaṇaḥ.

vasiṣṭhaḥ priyo daśarathasya. daśarathaś ca priyo vasiṣṭhasya.

priyo brāhmaṇo vasiṣṭho rājānaṃ draṣṭuṃ gacchati.

vasiṣṭhaḥ:

rājan, yajasva yajñam.

tava bahavaḥ putrā bhaviṣyanti. tava yajñena bahavaḥ putrā bhaviṣyanti.

tava yajñena bahavo balavantaḥ putrā bhaviṣyanti.

daśaratho yajñaṃ gacchati.

daśarathaḥ sarvān rāja­mantriṇaḥ paśyanti. daśaratha ṛṣyaśṛṅgaṃ śāntāṃ ca paśyati. daśarathaḥ paśyati bahūn rājñaḥ.

daśaratho bahūn narān nārīś ca paśyati. daśarathaḥ sukhī.

daśarathaḥ:

kiṃ sarve devāḥ prītā bhaviṣyanti? kiṃ sarve devāḥ putraṃ mahyaṃ dāsyanti?

kiṃ sarve prītā devā dāsyanti balavantaṃ putraṃ mahyam?

daśaratho yajate. daśarathaḥ putrāya yajñaṃ yajate.

ke yajñaṃ paśyanti? kiṃ bahavo narāḥ paśyanti yajñam?

bahavo narā yajñaṃ paśyanti. ke narāḥ paśyanti yajñam?

sarve rāja­mantriṇo yajñaṃ paśyanti. sarve ca brāhmaṇā yajñaṃ paśyanti.

bahavaś ca rājānaḥ paśyanti yajñam. bahavo mahānto rājānaḥ paśyanti mahā­yajñam.

sarve:

kiṃ daśarathasya putro bhaviṣyati? kiṃ daśarathasya mahān putro bhaviṣyati?

sarve vayaṃ na jānīmaḥ. sarve vayaṃ jñātum icchāmaḥ.

sarve mahā­yajñaṃ paśyanti.