sarve devāḥ

Change script:

daśaratho yajate. sarve devā yajñaṃ paśyanti.

daśarathe yajamāne, sarve devā yajñaṃ paśyanti.

bahavo devāḥ sukhitāḥ. bahavo devā mahā­yajñena sukhitāḥ.

bahavas tu devā na sukhitāḥ.

kasmād bahavo devā na sukhitāḥ? bahavo devāḥ kim icchanti?

bahavo devā brahmāṇaṃ draṣṭum icchanti.

brahmā kaḥ? brahmā devaḥ. brahmā mahān devaḥ.

brahmā mahān priyo devaḥ.

bahavo devā brahmāṇaṃ draṣṭuṃ gacchanti.

bahavo devā brahmāṇaṃ gatāḥ. bahavo devā brahmāṇaṃ paśyanti.

bahavo devāḥ:

brahman! vayaṃ na sukhinaḥ, brahman!

brahmā paśyati bahūn devān.

brahmā:

kasmāt sarve yūyaṃ na sukhinaḥ? sarve yūyaṃ kim icchatha?

kasmād bahavo devā na sukhinaḥ? kasmāc ca bahavo devā brahmāṇaṃ gatāḥ? bahavo devāḥ kim icchanti?

bahavo devāḥ:

brahman!

rāvaṇo rākṣasaḥ. rāvaṇo balavān rākṣasaḥ. rāvaṇo balavattamo rākṣasaḥ.

rāvaṇo bahūn narān mārayati. rāvaṇo bahūn brāhmaṇān mārayati.

rāvaṇo bahūn mārayati. rāvaṇo bahūn mārayitum icchati.

bahavo devāḥ:

rāvaṇo balavān rākṣasa­rājaḥ. rāvaṇo rājā laṅkāyāḥ.

laṅkā mahatī sundarī nagarī. laṅkā nagarī bahūnāṃ rākṣasānām.

laṅkā nagarī bahūnāṃ balavatāṃ rākṣasānām. rāvaṇas tu balavattamo rākṣasaḥ.

rāvaṇo rājā bahūnāṃ balavatāṃ rākṣasānām.

bahavo devāḥ:

rāvaṇo na priyo bahūnām. rāvaṇo na priyaḥ sarveṣāṃ narāṇām. rāvaṇo na priyaḥ sarveṣāṃ narāṇāṃ nārīṇāṃ ca.

rāvaṇo na priyo 'smākam. rāvaṇo na priyaḥ sarveṣāṃ devānām.

sarve vayaṃ na sukhinaḥ.

bahavo devāḥ:

sarve vayaṃ rāvaṇaṃ mārayitum icchāmaḥ. rāvaṇas tu na mṛtaḥ.

kasmāt? vayaṃ sarve rāvaṇaṃ mārayituṃ na śaknumaḥ.

sarve vayaṃ devāḥ. sarve vayaṃ na mariṣyāmahe. sarve vayaṃ balavantaḥ.

rāvaṇo na devaḥ. rāvaṇo rākṣasaḥ. rāvaṇas tu balavattaraḥ.

rāvaṇo balavattaraḥ sarva­devebhyaḥ.

vayaṃ sarve rāvaṇaṃ mārayituṃ na jānīmaḥ. ko devo rāvaṇaṃ mārayituṃ śaknuyāt? vayaṃ na jānīmaḥ.

bahavo devāḥ:

brahman, kasmād rāvaṇo balavattamo rākṣasaḥ? kasmād rāvaṇaḥ sarva­devebhyo balavattaraḥ?

vayaṃ jānīmaḥ.

tvayā rāvaṇāya balaṃ dattam. tvayā rāvaṇāya mahad balaṃ dattam.