kaikeyī prītā

Change script:

mantharaitad abhāṣata priyāṃ devīm:

tvaṃ sarvaṃ kartuṃ śakṣyasi. śakṣyasi sarvaṃ kartum etābhyāṃ dvābhyāṃ varābhyām.

rāme vanaṃ gate, bharato balavān rājā bhaviṣyati. etasmād rāmo na śakṣyati bharataṃ mārayitum. tava priyaḥ putro bhaviṣyati rakṣitaḥ.

kaikeyī, mantharā­bhāṣitaṃ śrutvā, mahatīṃ prītiṃ jagāma. kaikeyī gatvā mahatīṃ prītim etad abhāṣata mantharāṃ priyāṃ dāsīm:

manthare, tvayā mahat priyaṃ kṛtaṃ mahyam.

pūrvaṃ mayā na kiṃcid vṛtaṃ rājñaḥ. etasmān mamaitau dvau varau.

manthare, tvaṃ bahu karoṣi mahyam. tvaṃ mama duḥkhena bhavasi duḥkhitā. tvaṃ ca mama sukhena sukhitā bhavasi. tvaṃ guṇavattamā sarvāsāṃ dāsīnām.

kaikeyī:

rāme gate, bharate cābhiṣikte, ahaṃ tubhyaṃ bahūni priyāṇi kariṣyāmi.

etasmād ahaṃ gacchāmi. etābhyāṃ dvābhyāṃ varābhyām, bharataṃ rakṣiṣyāmi. etābhyāṃ varābhyām, rāmaṃ gamayiṣyāmi.

bharate 'bhiṣikte, rāme ca vanaṃ gamite, sarve vayaṃ sukhino bhaviṣyāmaḥ.

Congratulations! You've reached the end of this book.

Next in this series: dvau varau