dvau varau

Change script:

sukhitā mantharaitad bhāṣitam abhāṣata kaikeyīm:

kena tvaṃ sarvaṃ kuryāḥ? etat tvayā jñātam. śṛṇu, kaikeyi. ahaṃ tvāṃ jñāpayāmi.

pūrvaṃ sarve devā yoddhum agacchan. mahā­yuddham abhavat.

mantharā:

pūrvaṃ daśaratho balavān yodha āsīt. daśaratho devavad yoddhuṃ śaktaḥ. rājā daśarathaḥ priyaṃ kartum aicchat sarva­devebhyaḥ.

etasmād rājā yoddhum agacchat.

mantharā:

tvaṃ ca rājñaḥ priyā yuvatī patny āsīḥ.

tvaṃ rājñā saha gantum aicchaḥ. priyeṇa patinā saha gantum aicchaḥ. etasmāt tvaṃ rājā ca yoddhum agacchatam.

balavān rājā bahubhiḥ sahāyudhyata. rājā devavad ayudhyata. sarve devāḥ sukhitā abhavan.

mantharā:

kintu daśarathaḥ, bahubhiḥ saha yuddhvā, na yoddhum aśaknot.

tvaṃ ca, duḥkhitāṃ rājānaṃ dṛṣṭvā, priyaṃ patiṃ rakṣitum aicchaḥ. etasmāt tvaṃ daśaratham arakṣaḥ.

tava rakṣaṇena, daśaratho na maraṇam agacchat. tava rakṣaṇena, na kenacit tava priyaḥ patir māritaḥ.

rājā ca prīto bhūtvā tubhyaṃ dvau varāv adadāt. kintu tvaṃ na kiṃcid aicchaḥ. tvayā na kiṃcid vṛtam.

mantharā:

etasmāt tava dvau varau, kaikeyi. gaccha rājānam, devi. vṛṇu tava dvau varau.

rājñā rāmo vanaṃ gamayitavyaḥ. rājñā bharato 'bhiṣektavyaḥ. etau dvau varau vṛṇu, devi.