mantharā jñātum icchati

Change script:

daśaratho rāmam abhiṣektum aicchat. kintu mantharā naitad ajānāt.

etasmād eṣā dāsī, sarvān sukhitān āyodhyakān paśyantī, etad acintayat:

sarve nāgarāḥ sukhitāḥ. kintu kasmāt sarva ete nāgarāḥ sukhitāḥ? ahaṃ na jānāmi. sarva ete kiṃ jānanti?

mantharā, etac cintayantī, kausalyām apaśyat. kausalyāsīd rāja­patnī. kausalyā na priyatamāsīd daśarathasya. kintu kausalyā mahat sukhaṃ gatā.

kasmāt? putraḥ kausalyāyā rāma āsīt. kausalyā rāmābhiṣecanaṃ pūrvam aśṛṇot. kausalyā rāmābhiṣecanaṃ śrutvā mahat sukham agacchat.

kintu mantharā śvobhāvy abhiṣecanaṃ nāśṛṇot. etasmān mantharā sukhitāṃ kausalyāṃ dṛṣṭvācintayad etat:

nāgarā gatā mahat sukham. kausalyā ca mahat sukhaṃ gatā.

kasmāt? sarve kiṃ jānanti? mayā na jñātam. kintv ahaṃ jñātum icchāmi.