mantharā kaikeyīṃ gacchati

Change script:

mantharā, sarvam etac cintayantī, sukhitāṃ nārīm apaśyat. mantharā gatvaitāṃ sukhitāṃ nārīm etad abhāṣata:

māṃ jñāpaya. kasmāt sarva ete nāgarā mahatīṃ prītiṃ gatāḥ? kasmāc ca kausalyā gatā mahatīṃ prītim? kiṃ rājā kiṃcit priyaṃ karoti sarvebhyaḥ?

eṣā prītā nārī, mahattarāṃ prītiṃ gatvā, etad abhāṣata mantharāṃ dāsīm:

rāmo yuva­rājo bhaviṣyati. daśaratho rāmam abhiṣekṣyati yauvarājyena.

rājā śvo 'bhiṣekṣyati rāmaṃ yauvarājyena. etasmāt sarve sukhitāḥ.

eṣā nārī mahatīṃ prītiṃ gatā. kintu pāpa­darśinī mantharā śrutvā nārī­bhāṣitaṃ mahad duḥkham agacchat. mantharāgacchan mahad bhayam.

mantharaitad acintayat:

āḥ! rāmaḥ śvo bhaviṣyati yuva­rājaḥ! kiṃ kaikeyī jānāti? ahaṃ kaikeyīṃ draṣṭum icchāmi. kaikeyīṃ gatvā, ahaṃ sarvaṃ jñāpayāmi.

bhītā duḥkhitā mantharā kaikeyīṃ draṣṭum agacchat.