kaikeyī sukhitā

Change script:

kintu kaikeyī mantharāyā bhāṣitaṃ śrutvā mahatīṃ prītim agacchat. eṣā rāja­patnī mahatīṃ prītiṃ gatvā mantharām etad abhāṣata:

manthare, ahaṃ tvatto rāmābhiṣekaṃ śrutavatī. kintv ahaṃ na duḥkhitā. manthare, etan mahat priyaṃ mama!

rāmo na mama putraḥ, kintu rāmo mama priyaḥ. rāmo bharataś ca priyau mama. ahaṃ ca priyā rāmasya.

etasmād ahaṃ sukhitā. etasmād ahaṃ tava bhāṣitaṃ śrutvā sukhaṃ gatā.

manthare, ahaṃ tubhyaṃ varaṃ dadāmi. tvaṃ kiṃ varam icchasi? vṛṇu, manthare! ahaṃ tubhyaṃ kiṃcit priyaṃ kartum icchāmi.

duḥkhitā mantharā śrutvā kaikeyyā bhāṣitam abhavad duḥkhitatarā. mantharā kaikeyyāḥ prītiṃ śrutvaitad abhāṣata devīm:

kaikeyi, tvaṃ kasmāt prītiṃ gatā? kasmāc ca duḥkhitāṃ bhītāṃ māṃ na jānāsi? na kiṃcij jānāsi, devi!

rāmaḥ putraḥ kausalyāyāḥ. kausalyā­putraḥ śvo yuva­rājo bhaviṣyati. śvaḥ sarve brāhmaṇā rāmam abhiṣekṣyanti. etasmāt kausalyāyā mahatī prītiḥ.

bhavatu. kintu rāmo na tava putraḥ. tvaṃ bhaviṣyasi? ahaṃ jānāmi. tvaṃ na kausalyāyāḥ priyā. etasmāt kausalyāyā dāsī bhaviṣyasi. rāme 'bhiṣikte, dāsī bhaviṣyasi.

rāma­patnī ca sukhinī bhaviṣyati. kintu bharata­patnyāḥ kiṃ sukhaṃ bhavet?