mantharā kaikeyīṃ mantrayati

Change script:

mantharā, kaikeyīṃ mantrayitum icchantī, etad bhāṣitam abhāṣata:

śṛṇu, kaikeyi, tvaṃ rāja­putrī. tvaṃ putrī balavato rājñaḥ. tvaṃ kasmān na jānāsi, devi?

mantharā:

sarve rājāno bahūni priyāṇi kurvanti sarvebhyaḥ. kintv ete rājānaḥ sarvān nāgarān rakṣitum icchanti.

etasmād ete sarve bahūny a­priyāṇi kāryāṇi kurvanti. ete rājāno yoddhuṃ gaccheyuḥ. ete, sarvān nāgarān rakṣitum icchantaḥ, mārayeyuḥ.

mantharā:

daśarathas tava priyaḥ, kaikeyi. daśarathaḥ priyo rājā. daśarathaś ca tvāṃ dṛṣṭvā sukhito bhavati. daśarathaḥ sukhito bhūtvā priyaṃ bhāṣate tvayā saha.

kintu daśaratho rājā. rājñā sarve rakṣitavyāḥ. rājñā yoddhavyaṃ mārayitavyaṃ ca. rājñā rājyaṃ rakṣitavyam.

mantharā:

bharataḥ, tava priyaḥ putraḥ, kekayeṣu vasati. bharato nāyodhyāyām. kasmāt? kiṃ tvaṃ jñātum icchasi?

ahaṃ tvāṃ jñāpayāmi. daśaratho 'gamayad bharataṃ kekaya­rājam. bharate gate, rājā rāmam abhiṣektuṃ śaknoti. bharate gate, śaknoti rāmaṃ rakṣitum.

śvo bhaviṣyaty abhiṣekaḥ. kaikeyi, rakṣa māṃ bharataṃ ca! bharate rakṣite, tvaṃ rakṣitā bhaviṣyasi.