bharataṃ rakṣa!

Change script:

kintu pāpa­darśinī mantharā, sarvam etac chrutvā, duḥkhitatarābhavat. duḥkhitā bhītā mantharaitad abhāṣata devīṃ kaikeyīm:

tvaṃ na kiṃcij jānāsi, kaikeyi. na ca māṃ duḥkhitāṃ bhītāṃ jānāsi.

śṛṇu, ahaṃ tubhyaṃ sarvaṃ jñāpayāmi.

mantharā:

rāmo rājā bhaviṣyati. putraś ca rāmasya bhaviṣyati rājā. putraś ca rāma­putrasya rājā bhaviṣyati. putraś ca rāma­pautrasya bhaviṣyati rājā.

kintu bharato na bhaviṣyati rājā. na sarve rāja­putrā bhavanti rājānaḥ, kaikeyi.

kintu rāmo rājā bhūtvā kiṃ kariṣyati? kiṃ tvaṃ jānāsi? ahaṃ jānāmi. rāmo mahat pāpaṃ kariṣyati.

rāmo bharataṃ vanaṃ gamayet. rāmo bhayād bharataṃ mārayet. kintu rāmo na bharataṃ rakṣiṣyati.

mantharā:

lakṣmaṇaḥ, putraḥ sumitrāyāḥ, priyatamo rāmasya. rāmaś ca lakṣmaṇasya priyatamo bhrātā. lakṣmaṇo rāmo rakṣati, rāmaś ca rakṣati lakṣmaṇam.

rāmo na kiṃcit pāpaṃ karoti lakṣmaṇe. na lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati. etasmād rāmo na mārayiṣyati lakṣmaṇam.

kintu rāmo bharataṃ mārayet. rāmo bharate pāpaṃ kuryāt.

mantharā:

tvaṃ ca sundaratamā priyatamā yaviṣṭhā patnī daśarathasya. kintu kausalyā na priyatamā rājñaḥ. etasmāt kausalyā bahu duḥkhitā.

kintu rāmaḥ putraḥ kausalyāyāḥ. rāme 'bhiṣikte, kausalyā kiṃ pāpaṃ tvayi kariṣyati?

mantharā:

etac cintaya, kaikeyi. kena tvaṃ bharataṃ śakṣyasi rakṣitum? kena rakṣituṃ śakṣyasi bharataṃ mahā­pāpāt?

kena bharataṃ rāmād rakṣituṃ śakṣyasi? kena ca rāmaṃ gamayituṃ śakṣyasi nagaryāḥ?