kaikeyī bhītā

Change script:

kaikeyī, śrutvā mantharā­bhāṣitam, mahad bhayaṃ jagāma. mahad duḥkhaṃ ca jagāma.

kaikeyī bharatam aicchad rakṣituṃ rāmāt. eṣā devī, rakṣitum icchantī priyaṃ putram, etad abhāṣata mantharāṃ priyāṃ dāsīm.

manthare, ahaṃ rāmaṃ vanaṃ gamayāmi. ahaṃ yauvarājyena bharatam abhiṣecaye. etena, bharato rakṣitaḥ syāt. etena, sarve vayaṃ rakṣitāḥ syāma.

kintu manthare, ahaṃ kena rāmaṃ gamayituṃ śaknuyām? kena ca bharataṃ śaknuyām abhiṣektum? na jānāmi. jñātum icchāmi.

manthare, kiṃ tvaṃ jānāsi?

mantharā kaikeyī­bhāṣitaṃ śrutvaitad abhāṣata devīm:

ahaṃ jānāmi, devi. śṛṇu! ahaṃ tubhyaṃ sarvaṃ jñāpayāmi. etena tvaṃ bharataṃ rāmād rakṣituṃ śakṣyasi. etena śakṣyasi rāmaṃ vanaṃ gamayitum.

kaikeyī śrutvaitan mantharā­bhāṣitam etad abhāṣata:

jñāpaya, manthare, kenāhaṃ sarvaṃ kuryām.