padmā krīḍati
saṃjayaḥ :tvaṃ kim icchasi ,padme ?padme ,kiṃ tvaṃ krīḍitum icchasi ?kiṃ tvaṃ khāditvā krīḍitum icchasi ?

padmā :ā !ā !ā !

saṃjayaḥ :mātaḥ !padmā krīḍitum icchati .padmā na krīḍitavatī .kintu padmā krīḍitvā nidrāṃ gacchet .padmā khāditvā krīḍitvā nidrāṃ gantum icchet .


nalinī :krīḍāmaḥ .krīḍāmaḥ ,saṃjaya !krīḍāmaḥ ,padme !
padme :ā !ā !ā !
nalinī :gaccha saṃjayam ,padme !gaccha ,gaccha !

saṃjayaḥ :gaccha mātaram ,padme !gaccha ,gaccha !

nalinī :gaccha saṃjayam !

saṃjayaḥ :gaccha mātaram ,padme !

nalinī :gaccha ,gaccha ,gaccha !

