viṣṇuśarmā

Change script:

asti mahilāropyaṃ nāma nagaram. tatrāmaraśaktir nāma rājā babhūva. tasya ca mūrkhāḥ putrā vasuśaktir ugraśaktir anekaśaktiś ceti babhūvuḥ.

rājā tān mūrkhān putrān dṛṣṭvā mantriṇo gatvābravīt: mantriṇaḥ! jñātam etad yuṣmābhir yat sarve mama putrā mūrkhāḥ. tad etān paśyato me sukhaṃ nāsti. yena mama putrā buddhimanto bhavanti, tad eva brūyatām iti.

rājño vacanaṃ śrutvā, mantriṇas tam abruvan: atra viṣṇuśarmā nāma buddhimān brāhmaṇaḥ. sa eva tava putrān buddhimataḥ kariṣyati. so 'pi rājā tad vacanaṃ śrutvā viṣṇuśarmāṇaṃ gatvābravīt: kiṃ tvam etān mama mūrkhān putrān buddhimataḥ kartuṃ jānāsi?

viṣṇuśarmābravīt: aham eva tava putrān buddhimataḥ kariṣyāmi.

iti śrutvā rājā sarve ca mantriṇaḥ sukhitā babhūvuḥ. sukhito rājā mūrkhān putrān viṣṇuśarmāṇam agamayat. te ca mūrkhā rāja­putrāḥ pañcatantraṃ paṭhitvā buddhimanto babhūvuḥ.

yaḥ pañcatantraṃ paṭhati śṛṇoti , sa buddhimān bhavati.