karaṭaka­damanakau

Change script:

atha mitra­bhedaṃ nāma prathamaṃ tantram.

asti mahilāropyaṃ nāma nagaram. tatra vardhamāna­nāmā vaṇik āsīt. tasya ca dvau vṛṣabhau nandaka­saṃjīvaka­nāmānau.

vardhamāno dhanārthaṃ mathurāṃ nāma nagaraṃ gantum aicchat. sa ca bahubhir narair dvābhyāṃ ca vṛṣabhābhyāṃ saha mathurām agacchat.

te sarve gamana­madhye vanam apaśyat. tatra tu tayor vṛṣabhayoḥ saṃjīvako niṣadya gantuṃ na śaktaḥ. sarve narā niṣaṇṇaṃ saṃjīvakaṃ dṛṣṭvā vardhamānaṃ gatvābruvan: saṃjīvako niṣadya gantuṃ na śaktaḥ iti.

iti śrutvā, taṃ ca vṛṣabhaṃ dṛṣṭvā, vardhamāno mahad duḥkham agamat. sa cintayitvā narān abravīt: mayā mathurā gantavyā. yūyaṃ saṃjīvakaṃ rakṣata iti.

vardhamāno duḥkhito 'pi mathurām agacchat. tasya tu narā vanād bhītā mathurāṃ gantum aicchat. te mathurāṃ gatvā vardhamānam abruvan: saṃjīvako mṛtaḥ. etasmād vayaṃ tvām āgatāḥ iti.

atha saṃjīvako nareṣu nagaraṃ gateṣu katham apy atiṣṭhat. sa ca vane khādan balavān abhavat. sa vane khādan sukhenānadat.

atha piṅgalako nāma siṃho vana­rāja āsīt. piṅgalakaḥ sukhitasya saṃjīvakasya mahāntaṃ nādam aśṛṇot. taṃ ca śrutvā sa vana­rājo mahad bhayam agacchat.

tasya ca karaṭaka­damanaka­nāmānau dvau śṛgālau mantri­putrāv āstām. tau ca bhītaṃ rājānaṃ piṅgalakam apaśyatām.

damanako duḥkhitaṃ rājānaṃ dṛṣṭvā karaṭakaṃ gatvābravīt: karaṭaka! asmākaṃ rājā piṅgalako 'tra khāditum āgataḥ. kasmān mahad bhayaṃ gatvātra tiṣṭhati?

karaṭako 'bravīt: damanaka, kim etena vyāpāreṇa? a­vyāpāreṣu yo naro vyāpāraṃ kartum icchati, sa kīlotpāṭīva vānaro maraṇaṃ gacchati. damanako 'bravīt: katham etat?