(2) śṛgāleṇa śrutā bherī

Change script:

damanako 'bravīt:

asti vanam. tatra śṛgālaḥ khāditum icchan mahāntaṃ nādam aśṛṇot. taṃ mahāntaṃ nādaṃ śrutvā śṛgālo mahad bhayam agacchat. aho! ahaṃ māritaḥ. kasyaiṣa nādaḥ? ity abravīt.

atha tatra sa śṛgālo mahatīṃ bherīṃ śākhayā tāḍitām apaśyat. sa cintayitvā bherīṃ gatvā hastena bherīm atāḍayat. mahā­nāde jāte, sukhitaḥ śṛgālo 'bravīt: aho! etan māṃ na mārayiṣyati. aham etat khādiṣyāmi iti. sa tu bherīṃ praviśya na kiṃcit khādyam apaśyat.

rājan, etasmād ahaṃ bravīmi: nāda eva na bhetavya iti.

piṅgalako 'bravīt: nādasya kāraṇaṃ jñātum icchāmi. mama tu prajā bhītāḥ. katham ahaṃ tāṃs tyaktvā nādasya kāraṇaṃ jñātuṃ gaccheyam?

damanako 'bravīt: bhavatu. tiṣṭha, rājan. ahaṃ tubhyaṃ nādasya kāraṇaṃ jñātuṃ gacchāmi. ity uktvā damanakaḥ saṃjīvakaṃ gatvā vṛṣabho 'yam iti jñātvā sukhito 'bhavat. damanako rājānaṃ piṅgalakaṃ draṣṭum āgacchat.

piṅgalaka āgacchantaṃ damanakam abravīt: kiṃ tvayā dṛṣṭaṃ tad bhūtam? damanako 'bravīt: dṛṣṭam, rājan. tad bhūtam evāhaṃ tvām ānayāmi.

tac ca śrutvā piṅgalako mahat sukham āgataḥ. damanakas tu punar gatvā saṃjīvakam etad abravīt: mūrkha! rājā piṅgalakas tvāṃ draṣṭum icchati. kim­arthaṃ punaḥ punar nadasi?

saṃjīvako 'bravīt: ka eṣa piṅgalako nāma? so 'bravīt: kathaṃ rājānaṃ piṅgalakam api na jānāsi? bahu­prajo mahā­rājo mahā­siṃhaḥ piṅgalakaḥ sarvair jñātaḥ.

iti śrutvā saṃjīvako mahad bhayaṃ gatvaitad abravīd damanakam: mitra! māṃ rakṣa mahā­rājāt piṅgalakāt. ahaṃ bhītaḥ. so 'bravīt: bhavatu. atra tiṣṭha. ahaṃ rājānām atra neṣyāmi.

Congratulations! You've reached the end of this book.

You've also reached the end of this series. (Want more? Let us know!)