(1) kīlotpāṭī vānaraḥ

Change script:

karaṭako 'bravīt:

asti vanam. tatra bahavo narā deva­gṛhaṃ kurvanti. athaite narāḥ khādanārthaṃ nagaram agacchat. sarveṣu nareṣu nagaraṃ gateṣu, bahavo vānarā deva­gṛham āgatāḥ.

eteṣām eko vānaro mahāntaṃ stambham apaśyat. stambhasya madhye, mahat kīlakam āsīt. kīlakaṃ stambhe naraiḥ sthāpitam.

eṣa vānaraḥ stambhasya kīlakaṃ dṛṣṭvācintayat: kasmād etat kīlakaṃ stambhasya madhye? etat kīlakaṃ kena mūrkhena sthāpitam atra? iti.

sa mūrkho vānaraḥ kīlakam utpāṭayitum icchan mahāntaṃ stambham agacchat.

stambhasya madhye sthitvā sa kīlakam udapāṭayat. utpāṭite kīlake, sa mūrkho vānaraḥ stambhena māritaḥ.

etasmād ahaṃ bravīmi: a­vyāpāro buddhimadbhir na kartavya iti. śṛṇu, damanaka! yad yad rājā piṅgalako na khāditum icchati, tat tad eva khādāva āvām. āvāṃ sukhaṃ khādāvaḥ. kim etena vyāpāreṇa? tvaṃ kiṃ kartum icchasi?

damanako 'bravīt: āvayo rājā kasmāccid bhītaḥ. sa mūrkha iva tiṣṭhaty eva. kiṃ kiṃ kartavyam iti na jānāti. rājānaṃ mantrayitum icchāmi. taṃ mantrayitvā rāja­mantrī bhaveyam aham. etena mahattvaṃ gaccheyam.

karaṭako 'bravīt: gaccha, mitra. sukhī bhūyāḥ.

iti mitrasya vacanaṃ śrutvā damanako rājānam agacchat. rājā piṅgalako damanakaṃ dṛṣṭvābravīt: āgaccha, damanaka! kim icchasi? so 'bravīt: rājan, mayā kiṃcid vaktavyam.

piṅgalako 'bravīt: brūhi. so 'bravīt: atra khāditum āgatā vayam. tat kiṃ bhavān a­khāditvātra tiṣṭhati?

piṅgalakas tu bhayasya kāraṇaṃ na vaktum aicchat. so 'bravīt: na kiṃcit, damanaka damanako 'bravīt: yadi na vaktavyam, tadā tiṣṭhatu.

piṅgalakaś cintayitvā damanakam abravīt. so 'bravīt: damanaka, kiṃ mahān nādas tvayā śrutaḥ? damanako 'bravīt: śruta eva, rājan. tat kim? rājābravīt: aham etasmād vanād gantum icchāmi.

damanako 'bravīt: kasmāt? so 'bravīt: yasya mahān bhayānako nādaḥ śrūyate, tam eva na draṣṭum icchāmi. damanako 'bravīt: rājan, nāda eva na bhetavyaḥ. nādasya kāraṇaṃ śṛgāleṇa śrutā bherīva bhavet.

piṅgalako 'bravīt: katham etat?