rājā bahūn gamayati

Change script:

rājā śuddhodanaḥ kim icchati? rājā bahūn narān nārīś ca gamayitum icchati. rājā bahūn duḥkhino narān nārīś ca gamayitum icchati rāja­mārgāt.

śuddhodanaḥ:

rāja­putreṇa duḥkhī naro na draṣṭavyaḥ. rāja­putreṇa duḥkhinī nārī na draṣṭavyā.

etena rāja­putraḥ sukhī bhaviṣyati. etena rāja­putro na bhaviṣyati duḥkhī.

etasmād rājā śuddhodano bahūn duḥkhino narān nārīś ca rāja­mārgād gamayati.

sarvārthasiddho rājānaṃ gacchati. sarvārthasiddho rājānaṃ gatvā bhāṣate.

sarvārthasiddhaḥ:

rājan! bahūni sundarāṇi pura­vanāni kapilavastuni. aham etāni bahūni sundarāṇi pura­vanāni draṣṭuṃ gacchāmi.

śuddhodano rāja­putraṃ bhāṣate.

śuddhodanaḥ:

gaccha, putra! bahūni pura­vanāni kapilavastunaḥ sundarāṇi. tvayā bahūny etāni pura­vanāni draṣṭavyāṇi.

sarvārthasiddhaḥ:

ahaṃ gacchāmi, rājan.

sarvārthasiddho bahūni pura­vanāni kapilavastuno draṣṭuṃ gacchati.