jīrṇo naraḥ

Change script:

kintu jīrṇo naro rāja­mārgam āgacchati.

rāja­putro jīrṇaṃ naraṃ paśyati. kintu sārathī rāja­putrasya na jīrṇaṃ naraṃ paśyati.

rāja­putro jīrṇaṃ naraṃ paśyan bhāṣate.

rāja­putraḥ:

sārathe! etaṃ naraṃ paśya.

sārathir jīrṇaṃ naraṃ paśyati.

rāja­putraḥ:

eṣa naraḥ kaḥ? kasmād eṣa naro na sundaraḥ?

sārathiḥ:

eṣa naro jīrṇaḥ. eṣa naraḥ sundaro 'bhavat. kintv eṣa naraḥ sundaro bhūtvā jīrṇo 'bhavat.

rāja­putraḥ:

kim aham api jīrṇo bhaviṣyāmi?

sārathiḥ:

tvaṃ sundaro naraḥ. kintu tvam api jīrṇo bhaviṣyati. sarve narā nāryaś ca jīrṇā bhaviṣyanti.

rāja­putraḥ saṃvigno bhavati. rāja­putro jīrṇo na bhavitum icchati.

duḥkhī rāja­putro jīrṇaṃ naraṃ paśyan bhāṣate.

rāja­putraḥ:

sarve narā nāryaś ca jīrṇā bhaviṣyanti. ete bahavo narā nāryaś ca paśyanty etaṃ jīrṇaṃ naram. kintv etā nara­nārya etaṃ jīrṇaṃ naraṃ paśyanto na duḥkhino bhavanti!

kintv ahaṃ duḥkhī. ahaṃ na pura­vanāni draṣṭum icchāmi. ahaṃ gṛhaṃ gantum icchāmi.

rāja­putraḥ sārathiś ca rāja­mārgeṇa gṛhaṃ gacchataḥ.