rogito naraḥ

Change script:

rāja­putro gṛhe. kintu rāja­putro duḥkhī.

rāja­putraḥ:

jarā! jarā! sarve narā nāryaś ca jarāṃ gamiṣyanti. kintv ahaṃ na jarāṃ gantum icchāmi.

rāja­putro bhūyaḥ pura­vanāni kapilavastuno draṣṭuṃ gacchati. rāja­putraḥ sārathiś ca bhūyo rāja­gṛhād gacchataḥ.

kintu rogito naro rāja­mārgam āgacchati.

rāja­putro rāja­mārge gacchan etaṃ rogitaṃ naraṃ paśyati. rāja­putro rogitaṃ naraṃ paśyan sārathiṃ bhāṣate.

rāja­putraḥ:

sārathe! etaṃ naraṃ paśya. eṣa naraḥ kaḥ?

sārathī rogitaṃ naraṃ paśyati.

sārathiḥ:

rāja­putra! eṣa naro rogitaḥ.

rāja­putraḥ:

kim aham api rogito bhaveyam? kiṃ sarve narā nāryaś ca rogitā bhaveyuḥ?

sārathiḥ:

sarve narā nāryaś ca rogitā bhaveyuḥ. tvam api rogito bhaveḥ.

rāja­putro bhūyaḥ saṃvegaṃ gacchati.

duḥkhī rāja­putro rogitaṃ naraṃ paśyan bhāṣate.

rāja­putraḥ:

sarve narā nāryaś ca rogitaṃ bhaveyuḥ. sarve narā nāryaś ca jānanty etat. kintu bahavo narā nāryaś ca sukhinaḥ!

kintv ahaṃ duḥkhī. aham etaj jānan na pura­vanāni draṣṭum icchāmi. ahaṃ gṛhaṃ gantum icchāmi.

rāja­gṛhaṃ gacchāvaḥ, sārathe.

rāja­putraḥ sārathiś ca rāja­mārgeṇa rāja­gṛhaṃ gacchataḥ.