mṛto naraḥ

Change script:

rāja­putro bhūyaḥ pura­vanāni kapilavastuno gacchati draṣṭum.

kintu rāja­putro mṛtaṃ naraṃ paśyati. rāja­putra etaṃ mṛtaṃ naraṃ paśyan sārathiṃ bhāṣate.

rāja­putraḥ:

sārathe! etaṃ naraṃ paśya. eṣa naraḥ kaḥ? kiṃ tvaṃ jānāsi?

sārathir mṛtaṃ naraṃ paśyati.

sārathī rāja­putram etad bhāṣate.

sārathiḥ:

rāja­putra! eṣa naro mṛtaḥ.

rāja­putraḥ:

kim aham api mariṣye? kiṃ sarve narā nāryaś ca mariṣyante?

sārathiḥ:

sarve narā nāryaś ca mariṣyante. aham api mariṣye. rājā śuddhodano 'pi mariṣyate. tvam api mariṣyase.

rāja­putro mahāntaṃ saṃvegaṃ gacchati. duḥkhī rāja­putro mṛtaṃ naraṃ paśyan bhāṣate.

rāja­putraḥ:

sarve narā nāryaś ca mariṣyante. sarve narā nāryaś ca jānanty etat. kintu narā nāryaś ca sukhinaḥ!

kintv ahaṃ duḥkhī. aham api jīrṇo bhaviṣyāmi. aham api rogito bhaviṣyāmi. aham api mariṣye.

ahaṃ maraṇaṃ jānan na pura­vanāni draṣṭum icchāmi. ahaṃ gṛhaṃ gantum icchāmi.

rāja­gṛhaṃ gaccha, sārathe.

kintu sārathī rāja­gṛhaṃ na gacchati.