rājā duḥkhī

Change script:

rāja­putro gṛham āgataḥ. rājā śuddhodano duḥkhinaṃ rāja­putraṃ paśyati. rājā śuddhodanaḥ saṃvignaṃ rāja­putraṃ dṛṣṭvā mahad duḥkhaṃ gacchati.

rājā:

mama putro duḥkhī! mama putraḥ kasmād duḥkhī­bhūtaḥ? mama putro vanaṃ gantum icchet!

mama putreṇa vanaṃ na gantavyam! mama putreṇa pure vasitavyam.

bahūni sundarāṇi pura­vanāni kapilavastuni. kintu sundaratamaṃ pura­vanaṃ padmaṣaṇḍam.

rājā śuddhodano bahvīḥ sundarīr nārīr gamayati padmaṣaṇḍam. kasmād rājā bahvīḥ sundarīr nārīḥ padmaṣaṇḍaṃ gamayati?

rājā:

mama putro duḥkhī. kintu mama putraḥ sukhī bhavet. mama putro dṛṣṭvā sundaratamaṃ pura­vanaṃ sukhī bhavet. mama putra etāḥ sundarīr nārīr dṛṣṭvā sukhī bhavet.

rājā rāja­putrasya sārathiṃ gatvā bhāṣate.

rājā:

sārathe! gaccha padmaṣaṇḍam. tvayā padmaṣaṇḍaṃ gantavyam. tvayā rāja­putreṇa ca gantavyaṃ padmaṣaṇḍam.

rāja­putraḥ sārathiś ca sundaraṃ pura­vanaṃ draṣṭuṃ gacchataḥ.