śuddhodanaḥ

Change script:

kapilavastu puram. śuddhodano rājā kapilavastunaḥ.

śuddhodanasya patnī. kiṃ śuddhodanasya putraḥ? śuddhodanasya na putraḥ. kintu śuddhodanaḥ sukhī rājā.

śuddhodanaḥ kasmāt sukhī rājā? patnī śuddhodanasya sagarbhā.

śuddhodanasya patnī? patnī śuddhodanasya māyā. māyā kapilavastuno devī.

māyā sagarbhā patnī śuddhodanasya. māyā sukhinī sagarbhā devī kapilavastunaḥ.

kiṃ śuddhodanasya māyāyāś ca putro bhaviṣyati? kiṃ śuddhodanasya māyāyāś ca putrī bhaviṣyati?

rājā śuddhodano na jānāti. kintu rājā śuddhodanaḥ putram icchati.

kasmād rājā putram icchati?

śuddhodanaḥ:

kapilavastuno rājā. kintu kapilavastuno na rāja­putraḥ.

mayi mṛte, ko rājā bhaviṣyati? ko rājā kapilavastuno bhaviṣyati? ahaṃ na jānāmi.

kiṃ mama putro bhaviṣyati? kiṃ kapilavastuno rāja­putro bhaviṣyati?

māyā śuddhodanaṃ rājānaṃ gacchati. māyā sukhinaṃ patiṃ śuddhodanaṃ draṣṭuṃ gacchati.

kasmān māyā rājānam icchati draṣṭum? māyā kim icchati?