māyā

Change script:

māyā rājānaṃ gatā.

śuddhodanaḥ paśyati māyām. śuddhodanaḥ paśyati māyāṃ sagarbhāṃ devīm.

śuddhodanaḥ:

māye! ahaṃ sukhī.

mama na putraḥ. āvayor na putraḥ. kapilavastuno na rāja­putraḥ.

kintv āvayoḥ putro bhavet. kapilavastuno rāja­putro bhavet.

āvayoḥ putro bhūyāt. māye, putra āvayo rājā bhūyāt. mayi mṛte, putra āvayor bhūyān mahān rājā.

tvaṃ kasmād āgatā, māye? tvaṃ kasmān māṃ draṣṭum icchasi? kva ca tvaṃ gantum icchasi?

ahaṃ jñātum icchāmi.

māyā:

rājan, tava mama ca putro bhūyāt.

ahaṃ lumbinīṃ gantum icchāmi, rājan. putra āvayor lumbinyāṃ janiṣyate.

māyā kva gantum icchati? māyā lumbinīṃ gantum icchati.

lumbinī ? lumbinī vanam. bahavo munayo lumbinyām. lumbinī vanaṃ bahūnāṃ munīnām.

śuddhodanaḥ:

māye! gacchāvaḥ. lumbinīṃ gacchāvaḥ.

kim āvayoḥ putro bhaviṣyati? kim āvayoḥ putrī bhaviṣyati?

ahaṃ jñātum icchāmi. kiṃ tvaṃ jñātum icchasi, māye?

māyā:

ahaṃ jñātum icchāmi, rājan.

śuddhodanaḥ:

lumbinīṃ gacchāvaḥ. āvāṃ lumbinīṃ gatvā jñāsyāvaḥ.

rājā devī ca lumbinīṃ gacchataḥ.