śuddhodanaḥ sukhī
śuddhodanaḥ :gacchāmaḥ .puraṃ gacchāmaḥ .


śuddhodanaḥ :mama putro mahān bhaviṣyati .mama putro mahān rājā bhūyāt .kintu mama putro munir na bhūyāt .mama putro vanaṃ na gamyāt .

Congratulations! You've reached the end of this book.
Next in this series: antaḥpure