asito na sukhī

Change script:

asito rāja­putraṃ dṛṣṭvā rājānaṃ paśyati.

asito na sukhī muniḥ.

śuddhodanaḥ:

kasmāt tvaṃ na sukhī, mune? kiṃ mama putro na vṛddho bhaviṣyati? kiṃ mama putro mariṣyate?

asitaḥ:

rājan! tava putro vṛddho bhaviṣyati. tava putro mahān bhaviṣyati. tava putro mahān munir bhaviṣyati.

śuddhodanaḥ:

kintu tvaṃ kasmān na sukhī? ahaṃ jñātum icchāmi, mune.

asitaḥ:

tava putro mahān munir bhaviṣyati. sarve narā nāryaś ca tava putraṃ jñāsyanti.

kintv ahaṃ vṛddhaḥ. ahaṃ vṛddho muniḥ. ahaṃ mariṣye.

mayi mṛte, tava putro vanaṃ gamiṣyati. mayi mṛte, tava putro mahān munir bhaviṣyati. mayi mṛte, tava putro bahūn narāñ jñāpayiṣyati.

tava putro bahūn narān nārīś ca jñāpayiṣyati. kintu tava putro māṃ na jñāpayiṣyati.

ahaṃ na sukhī. kintu tava putro mahān bhaviṣyati. sukhī bhava, rājan.

asito gacchati. rājā śuddhodano gacchantam asitaṃ paśyati.

śuddhodanaḥ:

kiṃ mama putro mahān rājā bhaviṣyati? mama putro mahān rājā bhavet. mama putro mahān munir bhavet.

mama putro vṛddho bhūtvā munir bhūyāt. mama putro vṛddho bhūtvā vanaṃ gamyāt.