śuddhodanaḥ sukhī

Change script:

mahān munir asito gataḥ.

rājā kim icchati? putre jāte, rājā kim icchati?

rājā kapilavastu gantum icchati. putre jāte, rājā gantum icchati kapilavastu.

śuddhodanaḥ:

gacchāmaḥ. puraṃ gacchāmaḥ.

sarve kva gantum icchanti? sarve kapilavastu gantum icchanti.

bahvyo nāryo māyāyāḥ kapilavastu gacchanti. rājā devī rāja­putraś ca gacchanti kapilavastu. sarve kapilavastu gacchanti.

sarve puraṃ gatāḥ.

rājā śuddhodanaḥ sukhī. kasmād rājā śuddhodanaḥ sukhī?

rājñaḥ putraḥ. rājñaḥ putro mahān bhaviṣyati.

śuddhodanaḥ:

mama putro mahān bhaviṣyati. mama putro mahān rājā bhūyāt.

kintu mama putro munir na bhūyāt. mama putro vanaṃ na gamyāt.

kiṃ rāja­putro rājā bhaviṣyati? kiṃ rāja­putro munir bhaviṣyati?

śuddhodano na jānāti. kintu śuddhodanasya putraḥ. śuddhodanaḥ sukhī rājā.

Congratulations! You've reached the end of this book.

Next in this series: antaḥpure