nāgarāḥ

Change script:

sarve nāgarā rāmābhiṣekam aśṛṇvan. sarve nāgarāḥ śrutvā rāmābhiṣekaṃ sukhitā abhavan.

sarve sukhitā nāgarā etad acintayan:

abhiṣecanaṃ rāmasya śvo bhaviṣyati. rāmaḥ sarveṣām asmākaṃ priyaḥ. priyo rāja­putraḥ śvo bhaviṣyati yuva­rājaḥ.

ayodhyā sundarī nagarī. kintv ayodhyā sundaratarā bhavet.

vayaṃ nagarīṃ sundarī­kartuṃ śaktāḥ. asmābhir nagarī sundarī­kartavyā.

sarve nāgarā rāmam acintayan. sarva ete nāgarā nagarīṃ sundaryakurvan. sarva ete rāmaṃ cintayan rāmāya nagarīṃ sundaryakurvan.

ayodhyā mahatī sundarī nagary āsīt. kintv eṣā mahatī nagary abhavat sundaratarā.

sarve nāgarāḥ prītim agacchan. nagaryāṃ sundarī­kṛtāyām, sarve nāgarā mahatīṃ prītim agacchan.

ete nāgarā mahatīṃ prītiṃ gatvaitad abhāṣanta:

śvaḥ! abhiṣekaḥ śvo bhaviṣyati! śvo rāmo bhaviṣyati yuva­rājaḥ!

sarve nāgarā draṣṭum aicchann abhiṣekaṃ rāmasya. sarve draṣṭum aicchann abhiṣekaṃ priyasya rāja­putrasya.

Congratulations! You've reached the end of this book.

Next in this series: mantharā