vasiṣṭhaḥ

Change script:

rāme gate, daśaratho vasiṣṭhaṃ priyaṃ munim etad abhāṣata:

vasiṣṭha! bahūni kāryāṇi kartavyāni yauvarājyāya rāmasya. tvayā bahūni kāryāṇi kartavyāni.

tvayā rāmo gamyatām.

vasiṣṭhaḥ śrutvā rāja­bhāṣitam etad abhāṣata:

bhavatu, rājan. ahaṃ rāja­putraṃ gacchāmi.

vasiṣṭho rāmaṃ sītāṃ ca draṣṭum agacchat. vasiṣṭho rāmaṃ dṛṣṭvaitad abhāṣata:

rāma, ahaṃ tvāṃ draṣṭum āgataḥ. śvas tvaṃ yuva­rājo bhaviṣyasi. śvo rājā tvāṃ yuva­rājam abhiṣekṣyati.

rāma, rājā daśarathaḥ prītaḥ. rājā tvām abhiṣiktaṃ draṣṭum icchati.

mayā bahūni kāryāṇi kartavyāni tubhyam. mayā bahūni kāryāṇi kartavyāny abhiṣekāya.

etasmād ahaṃ tvāṃ draṣṭum āgataḥ. etasmād ahaṃ tvāṃ sītāṃ cāgato draṣṭum.

vasiṣṭha etad bhāṣitvā bahūni kāryāṇy akarod rāmāya. sarveṣu kāryeṣu kṛteṣu, vasiṣṭho rājānaṃ draṣṭum agacchat.

kintu vasiṣṭhaḥ, rājānaṃ gacchan, bahūn narān nārīś cāpaśyat. sarva ete narā nāryaś ca rāmaṃ draṣṭum aicchan. sarvā etā nara­nāryaḥ priyaṃ rāja­putram aicchan draṣṭum.

sarva ete nāgarāḥ, śrutvā rāmābhiṣekam, sukhitā abhavan.