pūrvam

Change script:

rājā daśarathaḥ putraiḥ sahāyodhyāyām avasat. ete ca rāja­putrā ayodhyāyām avasan patnībhiḥ saha.

kasmāt? pūrvam ete rāja­putrā mithilāṃ gatvā vivāham akurvan. ete rāja­putrā mithilāṃ gatvā vivāhaṃ ca kṛtvāgacchann ayodhyām.

āsan patnyaḥ sarveṣāṃ rāja­putrāṇām?

sītā rāmasya patny āsīt. ūrmilā patnī lakṣmaṇasyāsīt. sītormilā ca putryāv āstāṃ janakasya.

janako mithilā­rāja āsīt. mithilāsīt sundarī mahatī nagarī.

māṇḍavī bharatasya patny āsīt. śrutakīrtiś ca patnī śatrughnasyāsīt. māṇḍavī śrutakīrtiś ca putryāv āstāṃ kuśadhvajasya.

kuśadhvaja āsīj janakasya bhrātā. janaka­bhrātā sāṃkāśyā­rāja āsīt.

sarve rāja­putrāḥ patnībhiḥ saha mahatyāṃ nagaryām avasan. sarve mahatyā prītyā sundaryāṃ nagaryām avasan.

etasmād daśarathaḥ sukhī rājāsīt. daśarathaḥ sukham avasat. daśarathaḥ sukham avasan mahatyāṃ sundaryāṃ nagaryām.