yudhājit

Change script:

kaikeyyā āsīd bhrātā. yudhājid āsīt kaikeyī­bhrātā. yudhājit putra āsīt kekaya­rājasya. yudhājit kaikeyī ca putrāv āstāṃ kekaya­rājasya.

yudhājid ayodhyām āgacchat. yudhājid ayodhyām āgamya rājānaṃ daśaratham etad abhāṣata:

rājan! kekaya­rājo draṣṭum icchati bharatam. ahaṃ bharatam ānetum āgataḥ.

bharataḥ putraḥ kaikeyyā āsīt. kaikeyī cāsīt putrī kekaya­rājasya. etasmād bharataḥ pautra āsīt kekaya­rājasya.

kekaya­rājaḥ priyaṃ pautraṃ bharataṃ draṣṭum aicchat.

rājā daśaratho yudhājito bhāṣitaṃ śrutvaitad abhāṣata:

bhavatu, yudhājit. bharata! āgaccha, putraka!

bharato rājānaṃ draṣṭum āgacchat. bharata āgate, rājā bharatam etad abhāṣata:

eṣa yudhājit. eṣa kekaya­rājasya putraḥ.

gaccha yudhājitā saha. kekaya­rājas tvāṃ draṣṭum icchati.

bharato 'gacchad yudhājitā saha. śatrughnaś cāgacchad bharateṇa saha.

kasmāt? śatrughnasya bahavaḥ priyā bhrātaraḥ. kintu bharataḥ priyatama āsīc chatrughnasya. śatrughnaś cāsīd bharatasya priyatamaḥ.

etasmāc chatrughno 'gacchat priya­bhrātrā bharatena saha.

etau rāja­putrau yudhājitā sahāgacchatām. etau rāja­putrāv avasatāṃ kekaya­rājena saha. etau balavantau rāja­putrau, yudhājitā saha gatvā, sukham avasatāṃ kekaya­rājena saha.