bahūni kāryāṇi

Change script:

bharataḥ śatrughnaś ca gatau. bharata­śatrughnau na nagaryām āstām.

kintu rāma­lakṣmaṇāv āstāṃ nagaryām. bharate gate, rāma etad acintayat:

bharato gataḥ. rājā duḥkhito bhavet.

bharate gate, rājā duḥkhito bhavet. śatrughne ca gate, rājā mahad duḥkhaṃ gacchet.

bahavo narā nāryaś ca duḥkhitā bhaveyuḥ. bahavo nāgarā bharataṃ śatrughnaṃ ca draṣṭum iccheyuḥ.

ahaṃ kiṃ priyaṃ karavāṇi? ahaṃ kiṃ priyaṃ karavāṇi sarvebhyaḥ?

rāmo lakṣmaṇaś ca bahūni priyāṇy akurutām. bharate gate, rāma­lakṣmaṇau bahūni priyāṇy akurutāṃ sarvebhyaḥ.

rāmo lakṣmaṇaś ca bahūni priyāṇy akurutāṃ rājñe daśarathāya. etau ca rāja­putrāv akurutāṃ bahūni kāryāṇi kaikeyyai sumitrāyai ca.

kasmāt? bharataḥ kaikeyī­putraḥ, kintu bharato gataḥ. śatrughnaś ca sumitrā­putraḥ, kintu śatrughno gataḥ.

etasmād rāmo lakṣmaṇaś cākurutāṃ bahūni kāryāṇi kaikeyyai sumitrāyai ca.

etau rāja­putrau bahubhyo brāhmaṇebhyo 'kurutāṃ bahūni kāryāṇi. etau rāja­putrau sarva­nāgarebhyo 'kurutāṃ bahūni kāryāṇi priyāṇi ca.

sarve rāmaṃ lakṣmaṇaṃ ca dṛṣṭvā sukhitā abhavan.