rāmo 'bhiṣicyatām!
abhiṣicyatām !rāmo 'bhiṣicyatām !rāmam abhiṣiñcasva ,rājan !rāmaṃ yuvarājam abhiṣiñcasva .
kasmād ete sarve rāmaṃ yuvarājaṃ draṣṭum icchanti ?ahaṃ jñātum icchāmi .
yūyaṃ sarve kasmād draṣṭum icchatha rāmam abhiṣiktam ?

rājan ,rāmaḥ sarvebhyo bahūni priyāṇi karoti .rāmaḥ priyaṃ bhāṣate .sarve naranāryaś ca rāmaṃ dṛṣṭvā sukhitā bhavanti .
kaś ca na jānāti balaṃ rāmasya ?rāmo mahābalaḥ .
na kaścin naro rāmād balavattaraḥ .rāmo balavattamaḥ sarveṣāṃ narāṇām .
tava balavān putro 'smākaṃ priyaḥ .etasmāt sukhitā vayam .
