rāma āgataḥ

Change script:

mahā­rājo daśarathaḥ, śrutvā bhāṣitaṃ sarveṣāṃ rājñām, mahatīṃ prītim agacchat.

prīto rājaitad abhāṣata sarvān brāhmaṇān:

brāhmaṇāḥ, bahūni kāryāṇi kartavyāni. bahūni kāryāṇi kartavyāny abhiṣecanāya.

yuṣmābhiḥ sarvaṃ kriyatām abhiṣecanāya. yuṣmābhī rāmābhiṣecanāya sarvaṃ kriyatām.

rājaitad bhāṣitvā sumantraṃ priyaṃ mantrinam abhāṣata:

sumantra, rāma ānīyatām. gaccha, sumantra! rāmam ānaya. ahaṃ rāmaṃ draṣṭum icchāmi.

sumantro rājño bhāṣitaṃ śrutvā rāmam ānetum agacchat.

balavān rāmaḥ sumantreṇa saha rājānaṃ daśarathaṃ draṣṭum āgacchat. rājā priyaṃ balavantaṃ putraṃ dṛṣṭvaitad abhāṣata:

rāma, tvaṃ mama priyaḥ putraḥ. tvaṃ bahūni kāryāṇi priyāṇi ca karoṣi sarvebhyaḥ. sarve jānanti tava mahad balam.

etasmād ahaṃ tvāṃ yuva­rājam abhiṣektum icchāmi. tvaṃ yuva­rājo bhaviṣyasi.

bahavo narā rājño bhāṣitam aśṛṇvan. ete narā rājño bhāṣitaṃ śrutvā sukhitā abhavan.

ete narāḥ sukhitā bhūtvā kausalyām agacchan. kausalyā ca rāmasyābhiṣecanam aśṛṇot. kausalyā, rāmasyābhiṣecanaṃ śrutvā, mahat sukham agacchat.