rāmo 'bhiṣicyatām!

Change script:

sarve rājāno daśarathasya bhāṣitam aśṛṇvan. sarve sukhitā abhavan. sarva āgatā rājāno daśarathasya bhāṣitaṃ śrutvā mahat sukham agacchan.

sarva ete sukhitā rājāno mahā­rājam etad abhāṣanta:

abhiṣicyatām! rāmo 'bhiṣicyatām! rāmam abhiṣiñcasva, rājan! rāmaṃ yuva­rājam abhiṣiñcasva.

rājā daśaratha etad acintayat:

kasmād ete sarve rāmaṃ yuva­rājaṃ draṣṭum icchanti? ahaṃ jñātum icchāmi.

rājaitac cintayitvā sarva­rājña etad abhāṣata:

yūyaṃ sarve kasmād draṣṭum icchatha rāmam abhiṣiktam?

sarve rājānaḥ, śrutvā rāja­bhāṣitam, etad abhāṣanta:

rājan, rāmaḥ sarvebhyo bahūni priyāṇi karoti. rāmaḥ priyaṃ bhāṣate. sarve nara­nāryaś ca rāmaṃ dṛṣṭvā sukhitā bhavanti.

kaś ca na jānāti balaṃ rāmasya? rāmo mahā­balaḥ.

na kaścin naro rāmād balavattaraḥ. rāmo balavattamaḥ sarveṣāṃ narāṇām.

tava balavān putro 'smākaṃ priyaḥ. etasmāt sukhitā vayam.