hanumān kim icchati?

Change script:

hanumān kaḥ?

hanumān kim icchati?

kiṃ hanumān rākṣasaḥ?

hanumān na rākṣasaḥ.

hanumān vānaraḥ.

hanumān balavān vānaraḥ.

hanumān rāmasya sakhā.

hanumān rāmasya priyaḥ sakhā.

hanumān priyo bahūnāṃ narāṇām.

hanumān priyo bahūnāṃ vānarāṇām.

hanumān bahūnāṃ priyaḥ!

hanumān bahūnāṃ priyo vānaraḥ.

hanumān kim icchati?

kiṃ hanumān rājā bhavitum icchati?

kiṃ hanumān vānara­rājo bhavitum icchati?

hanumān na vānara­rājo bhavitum icchati.

kasmāt?

vānara­rājo hanumataḥ sakhā.

vānara­rājaḥ kaḥ?

vānara­rājaḥ sugrīvaḥ.

sugrīvo balavān priyo vānara­rājaḥ.

hanumān kim icchati?

hanumān mārayitum icchati.

hanumān kaṃ mārayitum icchati?

kiṃ hanumān rāmaṃ mārayitum icchati?

hanumān na rāmam icchati mārayitum.

hanumān rāvaṇaṃ mārayitum icchati.

hanumān kasmād rāvaṇaṃ mārayitum icchati?

kiṃ hanumān rākṣasa­rājo bhavitum icchati?

hanumān na rākṣasa­rāja icchati bhavitum.

hanumān kasmād rākṣasa­rājam icchati mārayitum?

rāvaṇena sītā hṛtā.

sītā rāmasya priyā patnī.

rāmo hanumataḥ priyaḥ sakhā.

rākṣasa­rājo na rāmasya sakhā.

rākṣasa­rājo na sakhā hanumataḥ.

hanumān rākṣasa­rājaṃ mārayitum icchati.

hanumān rāmāya rākṣasa­rājaṃ mārayitum icchati.

hanumān sītāyai rākṣasa­rājam icchati mārayitum.

hanumān sakhye rākṣasa­rājaṃ mārayitum icchati.

hanumān priyāya sakhye rākṣasa­rājaṃ mārayitum icchati.

hanumān priyāya balavate sakhye rākṣasa­rājam icchati mārayitum.