rāvaṇaḥ kim icchati?

Change script:

rāvaṇaḥ kaḥ?

rāvaṇaḥ kim icchati?

rāvaṇo rākṣasa­rājā.

rāvaṇo balavattamo rākṣasaḥ.

rāvaṇo rājā bahūnām.

rāvaṇo rājā bahūnāṃ rākṣasānām.

rāvaṇo rājā bahūnāṃ balavatāṃ rākṣasānām.

rāvaṇaḥ kim icchati?

rāvaṇaḥ sītām icchati.

kasmād rāvaṇa icchati sītām?

kasmād rāvaṇena sītā hṛtā?

kiṃ rāvaṇaḥ sītāṃ mārayitum icchati?

rāvaṇo na sītāṃ mārayitum icchati.

kiṃ rāvaṇaḥ putrīm icchati?

rāvaṇo na putrīm icchati.

rāvaṇaḥpatnīm icchati!

rāvaṇaḥ sītāyāḥ patir bhavitum icchati!

kasmād rākṣasa­rājo bhavitum icchati sītāyāḥ patiḥ?

kiṃ rāvaṇasya na patnī?

rāvaṇasya patnī.

rāvaṇasya bahvyaḥ patnyaḥ!

rāvaṇasya bahvyaḥ sundaryaḥ patnyaḥ.

bahvyo rākṣasyo rāvaṇasya patnyaḥ.

bahvyaḥ sundaryo rākṣasyo rāvaṇasya patnyaḥ.

kasmād rākṣasa­rājo nāryāḥ patir bhavitum icchati?

sītā sundaratamā nārī.

sītā sundaratamā.

kiṃ rāvaṇo rāmaṃ mārayitum icchati?

rāvaṇo rāmaṃ mārayitum icchati.

kasmād rāvaṇo mārayitum icchati rāmam?

rāmaḥ sītāyāḥ priyaḥ patiḥ.

rāvaṇaḥ sītāyāḥ priyaḥ patir bhavitum icchati.

rāvaṇaḥ sītāyāḥ priyaṃ rāmaṃ mārayitum icchati.

kiṃ rāvaṇo hanumantaṃ mārayitum icchati?

rāvaṇo hanumantam icchati mārayitum.

kasmād rāvaṇo mārayitum icchati hanumantam?

hanumān rāmasya sakhā.

hanumān rāmasya balavān sakhā.

hanumān na sakhā rāvaṇasya.

kaḥ kaṃ mārayiṣyati?

kiṃ rāmo rāvaṇaṃ mārayiṣyati?

kiṃ hanumān rāvaṇaṃ mārayiṣyati?

kiṃ rāvaṇo rāmaṃ mārayiṣyati?

kiṃ rāvaṇo hanumantaṃ mārayiṣyati?

Congratulations! You've reached the end of this book.

Next in this series: rāmaḥ kva gacchati?