ayodhyā­rājaḥ

Change script:

rāmaḥ kva gataḥ? rāmo hanumāṃś ca kva gataḥ?

rāmo hanumāṃś ca laṅkāṃ gatau. rāmo hanumāṃś ca laṅkāyām.

rāmaḥ sundarīṃ nagarīṃ paśyati. kiṃ rāmaḥ sītāṃ paśyati?

rāmo na sītāṃ paśyati. rāmo rāvaṇaṃ paśyati.

rāmaḥ:

rāvaṇa! ahaṃ rāmaḥ. sītā mama priyā patnī.

ahaṃ sītāṃ draṣṭum icchāmi. ahaṃ sītām icchāmi. kva sītā?

rāvaṇaḥ:

ahaṃ rāvaṇaḥ! ahaṃ rākṣasa­rājaḥ. ahaṃ balavattamo rākṣasaḥ. ahaṃ balavattamaḥ!

sītā mama patnī bhaviṣyati. sītā laṅkāyā rāja­patnī bhaviṣyati!

ahaha! ahahaha!

sugrīvaḥ:

vānarāḥ! gacchata! rāvaṇaṃ mārayata!

rāvaṇaḥ:

rākṣasāḥ! gacchata! rāmaṃ mārayata!

bahavo vānarā bahūn rākṣasān mārayanti. bahavo rākṣasā bahūn vānarān mārayanti.

bahavo vānarā rāvaṇaṃ mārayitum icchanti. bahavo rākṣasā rāmam icchanti mārayitum.

rāvaṇo rāmaṃ mārayitum icchati. rāmo rāvaṇaṃ mārayitum icchati. kaḥ kaṃ mārayati?

rāmo rāvaṇaṃ mārayati. kasmāt? rāmo balavattaraḥ. rāmo rākṣasa­rājād balavattaraḥ.

rāmaḥ sītāṃ gacchati. rāvaṇe mṛte, rāmaḥ sītāṃ gacchati.

sītā ca rāmaṃ gacchati. rāmaḥ sītā ca sukhinau.

rāmaḥ:

sīte! gacchāvaḥ. ayodhyāṃ gacchāvaḥ.

rāmaḥ sītā ca kva gacchataḥ? rāmaḥ sītā ca gacchato 'yodhyām.

rāmaḥ sītā ca kva? rāmaḥ sītā cāyodhyāyām. rāmaḥ sītā cāyodhyāṃ gatau.

bharato rāmaṃ paśyati. kiṃ bharataḥ sukhī?

bharataḥ sukhī. kasmād bharataḥ sukhī? rāmo bharatasya priyaḥ.

bharataḥ:

rāma! bhava rājā, rāma! ahaṃ na rājyam icchāmi.

rāmaḥ:

bhavatu, bharata! ahaṃ rājā bhaviṣyāmi.

rāmo rājā bhavati.

rāmaḥ sītā ca vasato 'yodhyāyām. rāmaḥ sītā ca sukhinau.