laṅkā

Change script:

hanumān kva gacchati? hanumām̐l laṅkāṃ gacchati.

kasmāt? hanumān sītāṃ mārgitum icchati. hanumān sītāṃ mārgitum icchati laṅkāyām.

hanumān kva? hanumām̐l laṅkāyām. hanumām̐l laṅkāṃ gataḥ.

kiṃ hanumān paśyati sītām? hanumān na paśyati sītām. hanumām̐l laṅkāṃ gatvā sītāṃ na paśyati.

hanumān:

kva sītā? kiṃ sītā laṅkāyām? kiṃ sītā mṛtā? kiṃ sītā māritā?

mayā mārgitavyam. mayā sītā mārgitavyā.

hanumān nagaryāṃ sītāṃ mārgati.

hanumān bahūn rākṣasān paśyati. hanumān bahūn rākṣasān rākṣasīś ca paśyati nagaryām.

kiṃ hanumān sītāṃ paśyati? hanumān na sītāṃ paśyati.

hanumān na sukhī.

hanumān kiṃ paśyati? hanumān sundaraṃ vanaṃ paśyati.

sundaraṃ vanaṃ laṅkāyām. sundaraṃ vanaṃ sundaryāṃ nagaryām.

hanumān vane mārgati. kiṃ sītā vane?

sītā vane! hanumān vane sītāṃ paśyati.

hanumān sītāṃ gacchati.

hanumān:

sīte! ahaṃ hanumān. ahaṃ rāmasya sakhā.

rāmo rāvaṇaṃ mārayiṣyati, sīte!

sītā sukhitā bhavati. sītā hanumantaṃ dṛṣṭvā sukhitā bhavati.

kasmāt? sītā rāmaṃ drakṣyati. rāmo rāvaṇaṃ mārayiṣyati.

hanumān:

sīte, mayā gantavyam. sukhinī bhava!

hanumān kva gacchati? hanumān rāvaṇaṃ draṣṭuṃ gacchati. hanumān, sītāṃ dṛṣṭvā, rāvaṇaṃ draṣṭuṃ gacchati.

hanumān:

rāvaṇa! ahaṃ hanumān. ahaṃ balavān vānaraḥ. rāmo mama sakhā.

hanumān:

rāvaṇa! sītā rāmasya patnī. sītā na rākṣasasya patnī bhavitum icchati!

rāvaṇo na sukhī.

rāvaṇaḥ:

rākṣasāḥ!

bahavo rākṣasā laṅkāyāṃ vasanti. bahavo rākṣasā rāvaṇaṃ gacchanti.

kasmāt? rāvaṇo rājā bahūnāṃ rākṣasānām. rāvaṇo rājā bahūnāṃ balavatāṃ rākṣasānām.

rāvaṇaḥ:

rākṣasāḥ! mārayata! hanumantaṃ mārayata! vānaraṃ mārayata!

bahavo rākṣasā hanumantaṃ mārayituṃ gacchanti. bahavo balavanto rākṣasā hanumantam icchanti mārayitum.

kiṃ bahavo balavanto rākṣasā hanumantaṃ mārayanti? bahavo balavanto rākṣasā hanumantaṃ na mārayanti.

kasmāt? hanumān balavattaraḥ! hanumān bahubhyo rākṣasebhyo balavattaraḥ. hanumān bahubhyo balavadbhyo rākṣasebhyo balavattaraḥ.

hanumān bahūn balavato rākṣasān mārayati.

hanumān rāmaṃ gacchati. hanumān bahūn rākṣasān mārayitvā gacchati rāmam.

hanumān:

rāma! ahaṃ sītā dṛṣṭavān! sītā na mṛtā! sītā laṅkāyām!

rāmaḥ sukhito bhavati.

rāmaḥ:

hanuman! gacchāmaḥ! laṅkāṃ gacchāmaḥ.

ahaṃ rāvaṇaṃ mārayiṣyāmi. ahaṃ sītāṃ drakṣyāmi. ahaṃ drakṣyāmi mama priyāṃ patnīm.

rāmo hanumāṃś ca laṅkāṃ gacchataḥ. bahavaś ca vānarā gacchanti laṅkām.