mithilā

Change script:

mithilā mahatī nagarī. mithilā mahatī sundarī nagarī.

bahavaḥ sukhino narā nāryaś ca mithilāyāṃ vasanti. mithilāyā bahavaḥ sukhino nāgarāḥ.

ko mithilā­rājaḥ? mithilā­rājo janakaḥ. rājā janako mahatīṃ nagarīṃ rakṣati.

janakaḥ sarvān nāgarān mithilāyā rakṣati. janako balavān rājā. janako balavān sundaro rājā.

janakaḥ priyo rājā. janakaḥ priyaḥ sarveṣāṃ nāgarāṇām. sarve ca nāgarāḥ priyā janakasya.

sarve sukhaṃ vasanti mahatyāṃ sundaryāṃ nagaryām.

kiṃ janakasya putraḥ? janakasya na putraḥ. janakasya na putraḥ, kintu janakasya putrī.

sītā janakasya putrī. sītā sundarī priyā rāja­putrī. ūrmilā ca priyā sundarī putrī janakasya.

sītā vasati mithilāyām. ūrmilā ca mithilāyāṃ vasati. ete rāja­putryau vasato mahatyāṃ nagaryām.

ete sundaryau rāja­putryau priye sarveṣāṃ nāgarāṇām. sarve ca nāgarāḥ priyāḥ sītāyā ūrmilāyāś ca. sarve nāgarā mithilāyāḥ priyā etayoḥ sundaryo rāja­putryoḥ.

janakasya na putraḥ, kintu janakaḥ sukhī rājā.

janakaḥ sukhī, kintu sītāyā na patiḥ. ūrmilāyāś ca na patiḥ.

kaḥ sītāyāḥ patir bhavet? kaś ca bhavet patir ūrmilāyāḥ? rājā janako na jānāti. kintu rājā jñātum icchati.