janakaḥ kim icchati?

Change script:

janako bhagnaṃ dhanuḥ paśyati. janako bhagnaṃ dhanur dṛṣṭvā mahat sukhaṃ gacchati.

divyaṃ dhanur bhagnam, kintu janakaḥ sukhito rājā. janakaḥ kasmāt sukhitaḥ? janakaḥ kim icchati?

sukhito janako viśvāmitraṃ bhāṣate. janako gatvā mahat sukhaṃ bhāṣate viśvāmitraṃ mahāntaṃ munim.

janakaḥ:

mune! ahaṃ rāmasya balaṃ dṛṣṭavān. ahaṃ dhanuṣa āropaṇaṃ dṛṣṭavān. ahaṃ dṛṣṭavān bhañjanaṃ dhanuṣaḥ!

rāmo balavattamaḥ sarveṣāṃ rāja­putrāṇām. rāmo balavattamaḥ sarveṣāṃ narāṇām.

na kaścid rāmād balavattaraḥ.

janakaḥ:

ahaṃ sītāṃ dātum icchāmi rāmāya. ahaṃ mama priyāṃ sundarīṃ putrīṃ dātum icchāmi balavate rāja­putrāya.

sītā rāmasya patnī bhaviṣyati. rāmaś ca patiḥ sītāyā bhaviṣyati.

viśvāmitraḥ:

bhavatu, rājan. rāmaḥ sītāyāḥ patir bhaviṣyati. sītā ca bhaviṣyati rāmasya patnī.

rājā janakaḥ sukhitaḥ.

Congratulations! You've reached the end of this book.

Next in this series: rāmo vivāhaṃ karoti