āropaṇam

Change script:

rāmo dhanur gataḥ. sarveṣu paśyatsu, rāmo dhanur gataḥ.

bahavo narā āgatāḥ. bahavo narā rāmaṃ draṣṭum āgatāḥ. sarva ete narā draṣṭum icchanty āropaṇaṃ dhanuṣaḥ. sarve draṣṭum icchanti balaṃ rāmasya.

sarve narāḥ:

kiṃ rāma āropayituṃ śakṣyati dhanuḥ? kiṃ rāmo bhaviṣyati patiḥ sītāyā rāja­putryāḥ?

rāmo dhanur āropayati. sarveṣu paśyatsu, rāmaḥ sukhena dhanur āropayati.

sarve narāḥ paśyanty āropaṇaṃ divyasya dhanuṣaḥ. sarve narāḥ sukhitā bhavanti.

sarve narāḥ:

bahavo balavanto rājāno divyaṃ dhanur āropayitum aicchan. na kaścid rājā dhanur āropayitum aśaknot.

kintu rāmeṇa dhanur āropitam. rāmeṇa sukhena dhanur āropitam!

kintu

kintu rāmo dhanur bhanakti! sarveṣāṃ paśyatām, balavān rāmo bhanakti divyaṃ dhanuḥ śivasya.

sarve narā divya­dhanuṣo bhañjanaṃ paśyanti.

kiṃ sarve narāḥ sukhitāḥ? sarve narāḥ sukhitāḥ. sarve narā gacchanti mahat sukham.

sarve narāḥ:

na kaścid divyaṃ dhanur āropayitum aśaknot.

kintu rāmeṇa sukhena dhanur āropitam. rāmeṇa dhanuḥ sukhena bhagnam!

sarve narāḥ:

ko nara etad divyaṃ dhanur bhaṅktuṃ śaktaḥ? ko deva etan mahā­dhanuḥ śakto bhaṅktum?

ko rāja­putro balavattaro rāmāt? ko devo rāmād balavattaraḥ?

na kaścid rāja­putro rāmād balavattaraḥ. na kaścid balavattaro rāmāt. rāmo balavattamaḥ.

sarve narā bhañjanaṃ mahā­dhanuṣo dṛṣṭvā sukhitā bhavanti.