rāmaḥ sītā ca

Change script:

vivāho bhaviṣyati. vivāho bhaviṣyati mithilāyām.

mithilā mahatī sundarī nagarī. vivāho bhaviṣyati mahatyāṃ sundaryāṃ nagaryāṃ mithilāyām.

vivāho rāmasya sītāyāś ca bhaviṣyati.

bahavo narā nāryaś ca vasanti mithilāyām. sarva ete narā nāryaś ca draṣṭum icchanti vivāham.

sarve draṣṭum icchanti vivāhaṃ rāma­sītayoḥ.

sītā rāmaś ca kau?

sītā sundarī priyā rāja­putrī. sītā putrī mithilā­rājasya janakasya. sītā priyā sarveṣāṃ nara­nārīṇāṃ mithilāyāḥ.

rāmaḥ sundaraḥ priyo balavān rāja­putraḥ. rāmaḥ putro 'yodhyā­rājasya daśarathasya. rāmaḥ priyaḥ sarveṣām ayodhyāyā nara­nārīṇām.

rāmaḥ sītāyā vivāhaṃ kariṣyati. kasmād rāmaḥ sītāyā vivāhaṃ kariṣyati?

janakaḥ sītāṃ rāmāya dātum icchati. janakaḥ sītāṃ dātum icchati balavate rāja­putrāya.