sarve gacchanti

Change script:

vivāhaḥ kṛtaḥ.

vivāhe kṛte, viśvāmitro mahān munir bhāṣate daśarathaṃ janakaṃ ca.

viśvāmitraḥ:

vivāhaḥ kṛtaḥ. ahaṃ gacchāmi, rājānau. sukhī bhavatam.

viśvāmitro gacchati.

viśvāmitre gate, daśaratho janakaṃ bhāṣate.

daśarathaḥ:

janaka, mayā gantavyam. aham ayodhyāṃ gacchāmi.

janakaḥ:

gaccha, rājan. sukhī bhava.

daśarathaḥ putraiḥ saha gacchaty ayodhyāṃ mahatīṃ nagarīm. sarvāś ca patnya eteṣāṃ rāja­putrāṇām ayodhyāṃ gacchanti.

sarve 'yodhyām āgatāḥ.

sarvā rāja­patnya āgacchanti. sarvā rāja­patnyo rājānaṃ rāja­putrāṃś ca draṣṭum āgacchanti.

rāja­patnyaḥ? rāja­patnyaḥ kausalyā kaikeyī sumitrā ca. rāmaḥ kausalyā­putraḥ. bharataḥ kaikeyī­putraḥ. lakṣmaṇa­śatrughnau sumitrā­putrau.

sarvā rāja­patnyaḥ sarvān paśyanti. sarvā rāja­patnyaḥ sarvān dṛṣṭvā mahat sukhaṃ gacchanti.

sarve rāja­putrā vasanty ayodhyāyāṃ patnībhiḥ saha.

bahavo narā nāryaś ca priyā rāmasya. kintu sītā rāmasya priyatamā. bahavaś ca priyāḥ sītāyāḥ. kintu rāmaḥ priyatamaḥ sītāyāḥ.

rāmaḥ sītā ca sukhaṃ vasato 'yodhyāyām.

rāmasya prītaḥ. sītāyāś ca prītā. rāmaḥ sītā ca mahatyā prītyā vasato mahatyāṃ nagaryām.

Congratulations! You've reached the end of this book.

Next in this series: rāmābhiṣekaḥ