vivāhaḥ

Change script:

sarvāṇi yajña­kṛtyāni kṛtāni. sarve rāja­putrāḥ kurvanti vivāham. sarveṣu yajña­kṛtyeṣu kṛteṣu, sarve rāja­putrāḥ kurvanti vivāham.

bahavo rājāno munayo mantriṇaś ca paśyanti vivāham. sarve rāja­muni­mantriṇo vivāhaṃ paśyanto mahat sukhaṃ gacchanti.

janako rāmaṃ bhāṣate.

janakaḥ:

rāma, sītā mama priyā putrī. ahaṃ tubhyaṃ sītāṃ dadāmi.

janako dadāti sītāṃ rāmāya. janakaḥ sītāṃ rāmāya dattvā lakṣmaṇaṃ bhāṣate.

janakaḥ:

āgaccha, lakṣmaṇa. ūrmilā mama priyā putrī. ahaṃ tubhyam ūrmilāṃ dadāmi.

janako dadāty ūrmilāṃ lakṣmaṇāya.

janaka ūrmilāṃ dattvā lakṣmaṇāya bhāṣate bharata­śatrughnau.

janakaḥ:

āgaccha, bharata. āgaccha, śatrughna.

sarve rāja­putrā rāja­putryaś ca kurvanti vivāham.

rāmaḥ sītāyāḥ patir bhavati. lakṣmaṇaḥ patir ūrmilāyā bhavati. bharato bhavati māṇḍavyāḥ patiḥ. śatrughnaś ca bhavati patiḥ śrutakīrtyāḥ.

daśaratho janakaś ca vivāhaṃ paśyantau mahat sukhaṃ gacchataḥ.