sarve vanaṃ gacchanti

Change script:

viśvāmitro vanaṃ gacchati. viśvāmitro rāmo lakṣmaṇaś ca gacchanti vanam.

viśvāmitraḥ kaḥ? viśvāmitro mahān muniḥ. viśvāmitro vane vasati.

viśvāmitra āśrame vasati. āśramo mahati vane. viśvāmitro vasati mahati vane.

bahavo munayo vasanty āśrame viśvāmitrasya. viśvāmitro bahubhir munibhiḥ saha vasaty āśrame. sarva ete munayo vasanti mahati vane.

kasmād viśvāmitro vanaṃ gacchati?

viśvāmitro yajñaṃ yaṣṭum icchati vane. viśvāmitro mahāntaṃ yajñaṃ yaṣṭum icchati. viśvāmitro bahavaś ca munaya icchanti mahāntaṃ yajñaṃ yaṣṭuṃ vane.

etasmād viśvāmitro gacchati mahad vanam.

kintu bahavo rākṣasā vane vasanti. sarva ete rākṣasā balavantaḥ. sarva ete rākṣasā bhayānakāḥ. bahavo balavanto bhayānakā rākṣasā vasanti mahati vane.

mārīcaḥ subāhuś ca balavattamau rākṣasau. mārīcaḥ subāhuś ca balavattamau sarveṣām eteṣāṃ rākṣasānām.

sarve munayo yajñaṃ yaṣṭum icchanti. kintu sarveṣu muniṣu yajamāneṣu, bahavo rākṣasā āgacchanti. sarveṣu muniṣu vane yajamāneṣu, bahavo rākṣasā yoddhum āgacchati.

sarva ete rākṣasā yoddhum icchanti. sarva ete rākṣasā āśramam āgacchanti. sarva ete rākṣasā yoddhum icchanto munyāśramam āgacchanti.

sarva ete rākṣasā yoddhum āgamya sukhitā bhavanti.

kintu sarve munayo na sukhitā bhavanti. sarve munayo na yoddhum icchanti. sarve munayo mahā­yajñaṃ yaṣṭum icchanti.

kintu sarve rākṣasān yoddhum icchanti. etasmāt sarve munayo yajñaṃ yaṣṭuṃ na śaknuvanti.

sarve munayaḥ kim icchanti? sarve munayo yajñaṃ rakṣitum icchanti.

yajño rakṣitavyaḥ. yajño rakṣitavyaḥ sarvebhyo rākṣasebhyaḥ. yajñaḥ sarvebhyo balavadbhyo bhayānakebhyo rākṣasebhyo rakṣitavyaḥ.