muninā na yoddhavyam

Change script:

viśvāmitro mahān muniḥ. rāmo lakṣmaṇau ca kau? rāma­lakṣmaṇau ca rāja­putrau. rāma­lakṣmaṇau ca balavantau yodhau. rāma­lakṣmaṇau yoddhuṃ jānanti.

kintu viśvāmitro mahā­muniḥ. viśvāmitrasya mahad balam. viśvāmitraḥ sarvān vana­rākṣasān mārayituṃ śaknoti. viśvāmitro yajñaṃ śaknoti rakṣitum.

kasmād rāmo lakṣmaṇaś ca gacchato mahad vanam?

viśvāmitro muniḥ. muninā na yoddhavyam. etasmād viśvāmitro na yudhyate. etasmād viśvāmitreṇa sarve rākṣasā na māritāḥ.

etasmāt sarve rākṣasā vasanti vane. sarve rākṣasāḥ sukhaṃ vasanti mahati vane.

muninā na yoddhavyam. kintu yodho yudhyeta. yodhaḥ sarvai rākṣasaiḥ saha yudhyeta.

balavān yodhaḥ sarvān bhayānakān rākṣasān mārayituṃ śaknuyāt.

viśvāmitro 'yodhyāṃ gatvā vanaṃ gacchati. ayodhyā mahatī nagarī. ayodhyā nagarī rājño daśarathasya.

viśvāmitro 'yodhyā­rājaṃ draṣṭuṃ pūrvam aicchat. viśvāmitro 'yodhyā­rājaṃ draṣṭum icchann ayodhyāṃ pūrvam agacchat.

kasmād viśvāmitro gantum aicchad ayodhyām?

viśvāmitraḥ:

rāmo balavān yodhaḥ. rāmo balavān rāja­putraḥ. rāmaḥ putro 'yodhyā­rājasya daśarathasya. rāmaḥ sarvān vana­rākṣasān mārayituṃ śaknoti.

viśvāmitraḥ:

rāmo vasaty ayodhyāyām. aham ayodhyāṃ gacchāmi.

viśvāmitraḥ, balavantaṃ rāja­putram icchan, pūrvam ayodhyām agacchat.