mithilā

Change script:

sarva āśrama­munayaḥ sukhitāḥ. sarva āśrama­munaya iṣṭavantaḥ. sarva āśrama­munaya iṣṭvā kim icchanti?

sarva āśrama­munayo rāmaṃ lakṣmaṇaṃ ca bhāṣitum icchanti.

sarve munayo balavantau rāja­putrau gatvā bhāṣante.

sarve munayaḥ:

vayaṃ mithilāṃ gamiṣyāmaḥ.

mithilā mahatī nagarī. rājā mithilāyā janakaḥ. janako mahāntaṃ yajñaṃ yaṣṭum icchati.

vayaṃ janakasya mahāntaṃ yajñaṃ draṣṭuṃ gamiṣyāmaḥ.

sarve munayaḥ:

rāma, tvam asmābhiḥ saha gaccha.

kiṃ tvaṃ jānāsi, rāma? janakasya mahad dhanuḥ. rāma, tvayā dhanur draṣṭavyam. tvayā draṣṭavyaṃ mahad dhanū rājño janakasya.

bahavo rāja­putrā dṛṣṭavanto mahad dhanuḥ. bahavo rāja­putrā mahad dhanur draṣṭuṃ mithilāṃ gacchanti.

rāmaḥ:

munayaḥ! ahaṃ yuṣmābhiḥ saha gamiṣyāmi. ahaṃ mithilāṃ gantum icchāmi. ahaṃ janakasya mahad dhanur icchāmi draṣṭum.

rāmo lakṣmaṇo viśvāmitraḥ sarve ca munayo gacchanti mithilām.

rāmo mithilāṃ gatvā kiṃ drakṣyati? kiṃ rāmo drakṣyati mahad dhanur janakasya?

Congratulations! You've reached the end of this book.

Next in this series: rāmo mithilāṃ gacchati