rāmo yudhyate

Change script:

bahavo rākṣasā āśramam āgatāḥ. rāmeṇa lakṣmaṇena ca yajño rakṣitavyaḥ. rāmeṇa lakṣmaṇena ca rakṣitavyāḥ sarve munayaḥ.

rāmo mārīcena saha yudhyate. rāmo na sukhitaḥ.

kasmād rāmo na sukhitaḥ? rāmaḥ sarvān munīn rakṣitum icchati. sarve vana­munayaḥ priyā rāmasya.

kintu mārīco mārayitum icchati sarvān vana­munīn. etasmād rāmo na sukhitaḥ. etasmād rāmo mārayitum icchati mārīcam.

mārīco balavān rākṣasaḥ. mārīco mārayitum icchati rāmam. kintu rāmo mārīcād balavattaraḥ. mārīco na śaknoti yoddhuṃ rāja­putreṇa saha.

rāmo mārīcaṃ gamayati. rāmasya mahad balam. rāmo mahatā balena gamayati mārīcaṃ vanāt.

kiṃ mārīco mṛtaḥ? mārīco na mṛtaḥ. kintu mārīco na balavatā rāja­putreṇa saha yoddhum icchati.

mārīco bhītaḥ. bhayānako rākṣaso bhīto rāmāt. bhīto rākṣaso vanād gacchati.

mārīco gataḥ. rāmaḥ subāhunā saha yudhyate. rāmo mārīcena saha yuddhvā subāhunā saha yudhyate.

subāhur balavān. kintu rāmo balavattaraḥ subāhoḥ. subāhū rāmeṇa saha na śaknoti yoddhum. subāhur na śaknoti mārayituṃ rāmam.

rāmaḥ:

paśya, lakṣmaṇa! aham etaṃ bhayānakaṃ rākṣasaṃ mārayāmi.

rāmaḥ subāhuṃ mārayati. rāmo mārayitvā subāhuṃ mārayati sarvān bhayānakān rākṣasān.

sarve rākṣasā mṛtāḥ. sarveṣu rākṣaseṣu mṛteṣu, viśvāmitra āgacchati. sarveṣu rākṣaseṣu mṛteṣu, mahān munir āgacchati draṣṭuṃ rāmaṃ lakṣmaṇaṃ ca.

sukhito viśvāmitra āgamya bhāṣate.

viśvāmitraḥ:

rāja­putrau! vayaṃ yajñam iṣṭavantaḥ. sarve vayaṃ sukhitāḥ.

sarve munaya āśramasya sukhitāḥ. rāja­putrau ca sukhitau.