saṃjayaḥ śrāntaḥ

Change script:

saṃjayo na sukhī.

saṃjayaḥ krīḍitum icchati. saṃjayo nalinyā saha krīḍitum icchati. saṃjayo mātrā saha krīḍitum icchati.

kintu nalinī śrāntā! nalinī na krīḍitum icchati. nalinī saṃjayena saha na krīḍitum icchati.

padmā na śrāntā. saṃjayaḥ padmayā saha krīḍitum icchati.

kintu padmā na krīḍitum icchati. padmā saṃjayena saha na krīḍitum icchati.

padmā mātaram icchati. padmā nalinīm icchati. padmā na saṃjayam icchati.

saṃjayo rāhulena saha krīḍitum icchati. saṃjayo mitreṇa saha krīḍitum icchati.

rāhulaḥ krīḍitum icchati. rāhulaḥ saṃjayena saha krīḍitum icchati.

kintu rāhulena gantavyam. rāhulena mātā draṣṭavyā. rāhulena mātā gantavyā. rāhulena gṛhaṃ gantavyam.

rāhulena na krīḍitavyam. rāhulena saṃjayena saha na krīḍitavyam.

saṃjayaḥ:

ahaṃ krīḍitum icchāmi. kintu kaḥ krīḍitum icchet? ko mayā saha krīḍitum icchet?

saṃjayo na sukhī. saṃjayaḥ śrāntaḥ.

saṃjayaḥ:

na kaścit krīḍitum icchati. na kaścin mayā saha krīḍitum icchati.

saṃjayaḥ kim icchati? saṃjayo gṛhaṃ gantum icchati.